कौआहंसकोक्याजाने, जीवशिवकोक्याजाने।उल्लूसूरजकोक्याजाने, निगुरागुरुमहिमाकोक्याजाने॥चारोंऔरहैघोरअँधेरा, डालामायानेहैघेरा।क्यूँकरताहैमेरामेरा, सबछूटेगाएकदिनतेरा।टिकतेनहींयेदिनसुहाने, अंतसमयनाचलेबहाने।धरतीअम्बरकोक्याजाने, राईपर्वतकोक्याजाने।उल्लूसूरजकोक्याजाने, यौवनमृत्युकोक्याजाने।बहराशब्दकोकैसेजाने, झूठेसचाईकोक्याजाने।भोगीभक्तिकोक्याजाने………… सबसेप्यारीगुरुकीभक्ति, गुरुहीहैंभक्तोंकीशक्ति।देतेहैंयेप्यारवयुक्ति, गुरुज्ञानसेहोतीहैमुक्ति।मानवअपनालक्ष्यनाजाने, लगाहैसंपत्तिकोबढ़ाने।अँधाउजियाराक्याजाने …………… सच्चासारआधारगुरुहैं, देतेप्यारअपारगुरुहैं।करदेतेउद्धारगुरुहैं, करतेभवसेपारगुरुहैं।गुरुवरआयेभ्रान्तिमिटाने, भक्तोंकेकष्टोंकोमिटाने।दीपकसूरजकोक्याजाने, रातेंसुबहकोक्याजाने।रंकराजाकोक्याजाने, मिथ्यासत्यकोनाजाने।मदिराअमृतकोक्याजाने, बिंदुसिंघुकोक्याजाने।जड़चेतनकोकैसेजाने, कंकरहीराकोक्याजाने।गुरुकेजैसानाकोईसहारा, मायाकाहैजगयेसारा।साथनादेगाकोईहमारा, भवसागरमेंनामआधारा।पंछीफंसतेदेखकेदाने, गुरुवरआयेहमेंबचाने।सबकोईगुरुमहिमाक्याजाने…………. कोईमानेयानामाने, हमहैंसदगुरुकेदीवाने।
December 23, 2011