वेदसार शिवस्तवः भजन हिन्दी मे लिरिक्स के साथ

वेदसार शिवस्तवः

पशुनां पतिं पाप नाशं परेशं

गजेन्द्रस्य कृत्तिं वसानं वरेण्यम ।

जटाजूट मध्ये स्फुरग्दाग्ङवारिम

महादेवमेकं स्मरामि स्मरारिम ॥1॥

महेशं सुरेशं सुरारार्तिनाशं

विभुं विश्वनाथं विभूत्यङभूषणम ।

विरूपाक्षामिन्द्वर्कवन्हित्रिनेत्रं

सदानन्मीहे प्रभुं पंचवक्त्रम ॥2॥

गिरीशं गणेशं गले नीलवर्णं

गवेन्द्राधिरूढं गुणातीतरूपम ।

भवं भास्वरं भस्मना भषिताङं

भवानीकलत्रं भजे पंचवक्त्रम ॥3॥

शिवांत शम्भो शशाङ्कार्थमौले

महेशान शूलिन जटाजूटधारिन ।

त्वमेको जगद्व्यापको विश्वरूप

प्रसीद प्रसीद प्रभो पूर्णरूपं ॥4॥

परात्मानमेकं जगद्वीजमाद्यं

निरीहं निराकारमोङ्कारवेद्यम ।

यतो जायते पाल्यते येन विश्वम

तमीशं भजे लीयते यत्र विश्वम ॥5॥

न भूमिर्नचापो न वद्विर्न वायुर्न

चाकाशमास्ते न तन्द्रा न निद्रा ।

न ग्रीश्मो न शीतं न देशों न देषो

न यस्यास्ति मुर्तिस्त्रिमूर्तिं तमीडे ॥6॥

अजं शश्वतं कारणं कारणानां

शिवं केवलं भास्कं भासकानाम ।

तुरीयं तमः पारमाद्यंतहीनं

प्रपद्ये परं पावनं द्वैतहीनम ॥7॥

नमस्ते नमस्ते विभो विश्वमुर्ते

नमस्ते नमस्ते चिदानन्दमूर्ते ।

नमस्ते नमस्ते तपोयोगम्य

नमस्ते नमस्ते श्रुतिज्ञानगम्य ॥8॥

प्रभो शूलपाणे विभो विश्वनाथ

महादेव शम्भो महेश त्रिनेत्र ।

शिवांत शांत स्मरारे पुरारे

त्वदन्यो वरेण्यो न मान्यो न गणयः ॥9॥

You may also like...